Page images
PDF
EPUB

III. Translate into English :

(a) रामादेशादनुगता सेना तस्यार्थसिद्धये । पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ (b) नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करे :

अन्वमोयत कल्याणं तस्याविच्छिन्न संतति ॥ (c) पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः । उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः ॥ (d) तस्यावसाने हरिदश्वधामा

(e)

पित्र्यं प्रपेदे पदमश्विरूपः ।

बेलातटे पूषित से निका

पुराविदी यं व्युषिताश्वमाजः ॥

महों महेच्छः परिकीर्य सूनौं
मनीषिणे जैमिनये ऽर्पितात्मा ।

तस्मात्मयोगादधिगम्य योग

मजन्मने ऽकल्पत जन्मभीरुः ॥

[ocr errors]

(f) Give the context in the case of each of the above verses.

IV. Give a short account of the historical events referred to in the Mudrârâkshasa.

V. Translate and explain :

(a) सुलभेष्वर्थलाभेषु पर संवेदने जनः ।

क दर्द दुष्करं कुर्यादिदानीं शिबिना विना ॥

(b) मिलं ममायमिति निर्वृतचित्तवृत्ति

विश्रम्भतस्त्वयि निवेशित सर्वकार्यः ।

तातं निपात्य सह बन्धुजनाचिती ये

रन्वर्थतोऽपि ननु राचम राक्षसो ऽसि ॥

(c) साध्ये निश्चितमन्वयेन कथितं बिभ्रत्स्वपचे स्थितिं व्यावृत्तं च विपचतो भवति यत्तत्साधनं सिद्धये । यत्साध्यं स्वयमेव तुल्यमुभयोः पचे विरुद्धं च यतस्याङ्गीकरणेन वादिनद्रव स्यात्स्वामिनो निग्रहः ॥

WEDNESDAY, 22ND DEC., 2 TO 5 P.M.

SANSKRIT: TRANSLATION.

F'. KIELHORN, PH.D.

I. Translate into Sanskrit :

When Yudhishthira beheld the dead bodies of his kinsmen who had been slain on the plain of Kurukshetra, his heart failed him, and he said that he would not accept the kingdom, but would retire into the forest and spend the remainder of his days in religious devotion. But those around him offered many topics of consolation to him, and after a while his grief left him, and he prepared himself to undertake the duties of Râjâ under his uncle Dhritarâshtra. So when all things had been made ready for his progress from the field of Kurukshetra to the city of Hastinâpura, he ascended a chariot drawn by sixteen white mules; Bhima seated himself as his charioteer, and bards surrounded his chariot on all sides and recited his praises.

II. Translate into English:

वृक्षेशया यष्टिनिवासभङ्गा

न्मृदङ्गशब्दापगमादलास्याः ।

प्राप्ता दवोल्काहतशेष बही:

क्रीडामयूरा वनबर्हिणत्वम् ॥

सोपानमार्गेषु च येषु रामा

निचितवत्यश्वर णान्सरागान् ।

सद्यो हतन्यङ्कुभिरस्रदिग्धं

व्याघ्रैः पदं तेषु निधीयतेऽद्य ॥ चित्रद्विपा: पद्मवनावतीर्णी :

करेणुभिर्दत्तमृणालभङ्गाः ।

नखाङ्कुशाघातविभिन्नकुम्भाः

संरब्धसिंहप्रहृतं वहन्ति ॥

(a) Dissolve the underlined compounds and state to which class each of them belongs.

III. Translate into English :

(a) ग्यामीकृत्याननेन्दू त्रिपुयुवतिदिशां संततैः शोकधूमैः कामं मन्त्रिद्रुमेभ्यो नयपवनहृतं मोहभस्म प्रकीर्य । दग्ध्वा संभ्रान्तपौरद्विजगणरहितान्नन्द वंश प्ररोहान्दाह्याभावान्न खेदाज्ज्वलन इव वनेशाम्यति क्रोध

[ocr errors]

(८) चताङ्गानां तीक्ष्णेः परशुभिरुदग्रैः चितिरुहां

रुजा कूजन्तीनामविरत कपोतोपरुदितैः । स्वनिर्माकच्छेदैः परिचितपरिक्लेशकृपया

श्वसन्तः शाखानां व्रणमिव निबघ्नन्ति फणिनः ॥ ते च तपस्विनो वृक्षा:

अन्तः शरीरपरिशीषमुपाश्रयन्तः कीटक्षतिं शुचमिवातिगुरुं वहन्तः । कायावियोगमलिना व्यसने निमग्ना

वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ॥

(e) Give the metre of the above verses.

IV. Translate into English :

न हि तद्विद्यते किंचिद्यदर्थेन न सिध्यति ।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः ।
यस्यार्थः स पुमांल्लोके यस्यार्थः स च पण्डितः ॥
न मा विद्या न तद्दानं न तच्छिल्पं न सा कला ।
अर्थर्थिभिर्न तत्स्थैर्यं धनिनां यन्न गीयते ॥

इह लोके हि धनिनां परोपि स्वजनायते ।
हाजनेोपि दरिद्राणां तत्क्षणाद्दुर्जनायते ॥

*

अर्थेभ्योपि हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।

पूज्यते यदपूज्योपि यदगम्वोपि गम्यते । वन्द्यते यदवन्द्यपि स प्रभावो धनस्य च ॥

WEDNESDAY, 22ND DEC., 10 A.M. TO 1 P.M.

GREEK: GRAMMAR, &c.

R. C. W. RABAN, M.A.

1. Τοῦ δὲ λαβυρίνθου τούτου ἐόντος τοιούτου, θῶυμα ἔτι μέζον παρέχεται ἡ Μοίριος καλεομένη λίμνη, παρ ̓ ἣν ὁ λαβύρινθος οὗτος οἰκοδόμηται. τῆς τὸ περίμετρον τῆς περιόδου εἰσὶ στάδιοι ἑξακόσιοι καὶ τρισχίλιοι, σχοίνων ἑξήκοντα ἐόντων ἴσοι καὶ αὐτῆς Αἰγύπτου τὸ παρὰ θάλασσαν. κέεται δὲ μαχρὴ ἡ λίμνη πρὸς βορέην τε καὶ νότον, ἐοῦσα βάθος, τῇ βαθυτάτη αὐτὴ ἑωυτῆς, πεντηκοντόργυιος. ὅτι δὲ χειροποίητός ἐστι καὶ ὀρυκτὴ αὐτὴ δηλοῖ. ἐν γὰρ μέσῃ τῇ λίμνη μάλιστά κη ἑστᾶσι δύο πυραμίδες, τοῦ ὕδατος ὑπερέχουσαι πεντήκοντα ὀργυιὰς ἑκατέρη, καὶ τὸ κατ ̓ ὕδατος οἰκοδόμηται ἕτερον τοσοῦτο. καὶ ἐπ ̓ ἀμφοτέρῃσι ἔπεστι κολοσσὸς λίθινος, κατήμενος ἐν θρόνῳ· οὕτω αἱ μὲν πυραμίδες εἰσὶ ἑκατὸν ὀργυιέων, αἱ δ ἑκατὸν ὀργυιαὶ δίκαιαί εἰσι στάδιον ἑξάπλεθρον· ἑξαπέδου μὲν τῆς ὀργυιῆς μετρεομένης, καὶ τετραπήχεος· τῶν ποδῶν μὲν τετραπαλαίστων ἐόντων, τοῦ δὲ πήχεος, ἑξαπαλαίστου. Τὸ δὲ ὕδωρ τὸ ἐν τῇ λίμνῃ αὐθιγενὲς μὲν οὐκ ἔστι· ἀνυδρος γὰρ δὴ δεινῶς ἐστὶ ταύτῃ· ἐκ τοῦ Νείλου δὲ κατὰ διώρυχα ἐσῆκται, και ἓξ μὲν μῆνας ἔσω ῥέει ἐς τήν λίμνην, ἕξ δὲ μῆνας ἔξω ἐς τὸν Νεῖλον αὖτις. καὶ ἐπεὰν μὲν ἐκρέῃ ἔξω, ἡ δὲ τότε τούς ἐξ μῆνας ἐς τὸ βασιλήιον καταβάλλει ἐπ ̓ ἡμέρην ἑκάστην τάλαντον ἀργυρίου ἐκ τῶν ἰχθύων· ἐπεὰν δὲ ἐσίῃ τὸ ὕδωρ ἐς αὐτὴν, εἴκοσι μνέας.

Compare this account of the lake with the facts of the case.

Π. (α) διός γε νεαρᾶς νεοπόκῳ μαλλῷ λαβών

The original reading of this line was διδς νεαράς κτλ shew that the rules of Scansion require the insertion of ye.

(b) ἔιπερ ὅιδε κινοῦνται λόχοι

πρὸς ἄστυ θήβῃς· ἦν γὰρ ἐσθ ̓ ὅπως πόλιν
κέινην ἐρει τις

« PreviousContinue »